H 396-8 Kirātārjunīya

Manuscript culture infobox

Filmed in: H 396/8
Title: Kirātārjunīya
Dimensions: 31.7 x 8 cm x 75 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks: w Ghaṇṭāpatha ṭīkā b Mallinātha; H 396/8+16

Reel No. H 396/8

Inventory No. 41172

Title Gaṇṭāpathaṭīkā 13–18 sarga

Remarks This is a commentary on the Kirātārjunīya

Author Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, damaged

Size 31.7 x 8.0 cm

Binding Hole

Folios 75

Lines per Folio 6–8, 10

Foliation figures in the right margin of verso side

Scribe Bhūmideva?

Place of Deposit NAK

Accession No. H. 7197

Manuscript Features

It covers only 13–18 chapter of Mallināthaṭīkā.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || vapuṣeti || athesvaraprasthānānantaraṃ mahendrasūnur arjunaḥ parameṇa [[mahatā]] vapuṣā hetunā bhūdharāṇāṃ vibhede [[vidāraṇe]] parākramaṃ saṃbhāvya parīkṣa sthirābhyāṃ draṃṣṭābhyām (!) ugraṃ mukhaṃ yasya taṃ mṛgaṃ varāham ity arthaḥ āśu tadāgamanānaṃtaraṃ, avilaṃbenety arthaḥ vilokayāṃbabhūva dadarśa || asmin sarge aupacchandasikaṃ vṛttaṃ || 1 ||    || sphuṭeti || sphuṭabaddhāḥ sphuṭaṃ viracitā saṭānāṃ keśarānāṃ unnatir yasya sa krodhoddhṛṣitamomety (!) arthaḥ dūrād abhidhāvana jaṭā saṭākeśarayor iti viśvaḥ avadhīritānyakṛtyaḥ ananyakarmmā sa varāhaḥ jayaṃ icchati jayārthini | ata eva jātaśaṃke | svayaṃ jighāṃsur dviṣatām ekalakṣatvāt iti bhāvaḥ tasya muner mmanasi muhur imaṃ vitarkaṃ vakṣamāṇam ūhaṃ | adhyāhāras tarkka ūha ity amaraḥ | (fol. 1r1–6)

Sub-colophon

iti śrīpadavākyapramāṇapārāvārīṇamahāmahopāddhāyakolacalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ trayodaśaḥ sarga samāptiṃ paphāṇa ||    || ❖ ||    || (fol. 22r1–2)

itiśrīkirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ caturddaśaḥ sarggaḥ ||    || ❖ || (fol. 39r2–3)

iti śrīpadavākyapramāṇapārāvārīṇamahāmahopāddhāyakolacalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ paṃcadaśaḥ sargaḥ samāpriṃ paphāṇa || 15 ||    || (fol. 49v4–5)

iti śrīmahāmahopāddhāyakolacalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ ṣoḍaśaḥ sargaḥ ||    ||    || (fol. 58v5–6)

iti śrīmahāmahopāddhāyakolacalamallināthaviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyāṃ saptadaśaḥ sargaḥ ||    || (fol. 67v4–5)

End

vrajeti || śivena vraja svapuraṃ gacchārilokaṃ jayetigadita uktaḥ | yataḥ pādapadmānata śrī san tathā devasaṃghaiḥ ślādhita stuto 'ata eva dhṛtā gurvvī jayalakṣmīr ena saḥ pāṇḍuputro nijagṛhaṃ svāśramaṃ gatvā prāpya sādaraṃ yathā tathā dharamasūnuṃ rājānaṃ yudhiṣṭhiraṃ nanāma praṇato bhūd ity arthaḥ || 48 || ❖ ||    || (fol. 48r–48v7–8,1)

Colophon

iti śrīpadavākyapramāṇapārāvārīṇamahāmahopādhāyakolacalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṃṭāpathasamākhyāyām aṣṭā[[ da]]śaḥ sargaḥ paripūrṇṇaḥ || 18 || ❖ || ❖ ||    || śrīnārāyananaraśivebhyo namaḥ || ❖ || ❖ || gaṃdharvvajaivātrikasarpyamāne (!),
saṃvatsare kṛṣṇamadhau caturthyāṃ |
bhe vāyudaive kujavāsare vai,
vyāghāṭayoge (!) tha meṣagate ʼrkke ||
kirātārjunīyasya kāvyasya ṭīkāṃ,
lasadvṛttavākyārthabhāvaiḥ suyukttāṃ |
mudā śrīmaheśāṃghripadmaṃ praṇamyā,
ʼlikhad bhūmidevaḥ samagraṃ cirāya ||    || ❖ || ❖ || (fol. 75v1–4)

Microfilm Details

Reel No. H 396/8

Date of Filming 02-04-79

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 25-04-2003